तसर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तसरः, पुं, (तनोतीति । तन + “तनृषिभ्यां क्सरन् ।” उणां ३ । ७५ । इति सरन् किच्च ।) त्रसरः । सूत्रवेष्टनम् । इत्युणादिकोषः ॥ (यथा, वाजस- नेयसंहितायाम् । १९ । ८३ । “रसं परिसुता न रोहितं नग्नहुर्धीरस्तसरं न वेम ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तसर¦ पु॰ तन्--क्सरन्। (गुटिपोकार सुता) सूत्रभेदे उणा॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तसर¦ m. (-रः) A shuttle. E. तन् to stretch, क्सरन् Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तसरम् [tasaram], A shuttle; सामानि चक्रुस्तसराण्योतवे Rv.1.13.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तसर ( m. L. ) n. ( तंस्?)a shuttle RV. x , 130 , 2 VS. xix , 83 (" the cloth in the loom " TBr. Sch. )

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tasara denotes the weaver's ‘shuttle’ in the Rigveda[१] and the Yajurveda Saṃhitās.[२]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तसर न.
एक---उपकरण का नाम, आप.श्रौ.सू. 19.5.7 (कौकिलि सौत्रामणी); ढरकी, वैदि.इण्डेक्स, की.मै., हि.अ. रामकुमार राय।

  1. x. 130, 2.
  2. Vājasaneyi Saṃhitā, xix. 83;
    Maitrāyaṇī Saṃhitā, iii. 11, 9;
    Kāṭhaka Saṃhitā, xxxviii. 3;
    Taittirīya Brāhmaṇa, ii. 6, 4, 2.

    Cf. Zimmer, Altindisches Leben, 254.
"https://sa.wiktionary.org/w/index.php?title=तसर&oldid=478493" इत्यस्माद् प्रतिप्राप्तम्