इकारान्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इकारान्त वि.
(इकारे अन्तः यस्य सः) ‘इ’ कार अथवा ‘इ’ ध्वनि में समाप्त होने वाला अर्थात् जिसके अन्त में ‘इ’ कार आवे, ला.श्रौ.सू. 7.8.19; 2.11.14।

"https://sa.wiktionary.org/w/index.php?title=इकारान्त&oldid=477267" इत्यस्माद् प्रतिप्राप्तम्