इडाजप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इडाजप पु.
(इडामन्त्रस्य जपः) ‘इडा देवाहुर्’, आदि मन्त्र को जपना, श्रौ.प.नि. 14.1०1। इडापात्र = ० पात्री

"https://sa.wiktionary.org/w/index.php?title=इडाजप&oldid=477274" इत्यस्माद् प्रतिप्राप्तम्