उक्तब्राह्मण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्तब्राह्मण वि.
(उक्तं ब्राह्मणं यस्य सः) जिसकी वैदिक व्याख्या पहले ही दे दी गयी है, जै.ब्रा. II. 348।

"https://sa.wiktionary.org/w/index.php?title=उक्तब्राह्मण&oldid=477336" इत्यस्माद् प्रतिप्राप्तम्