वपन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वपनम्, क्ली, (वप् + भावे ल्युट् ।) केशमुण्डनम् । (यथा, मनुः । ५ । १४० । “शूद्राणां मासिकं कार्य्यं वपनं न्यायवर्त्तिनाम् ॥”) बीजाधानम् । इति मेदिनी । ने, १२२ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वपन वि।

मुण्डनम्

समानार्थक:क्षौर,भद्राकरण,मुण्डन,वपन

2।7।49।2।4

नियमस्तु स तत्कर्म नित्यमागन्तुसाधनम्. क्षौरम्तु भद्राकरणं मुण्डनं वपनं त्रिषु। उपवीतं ब्रह्मसूत्रं प्रोद्धृते दक्षिणे करे॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वपन¦ न॰ वप--ल्युट्।

१ केशमुण्डने

२ वीजाधाने

३ तन्त्वा-धाने च मेदि॰।
“प्रयागे भास्करक्षेत्रे पितृमातृ-वियोगतः। आधाने सोमपाने च वपनं पञ्चसुस्मृतम्” प्रा॰ त॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वपन¦ n. (-नं)
1. Sowing seed.
2. Shaving.
3. Semen virile. f. (-नी)
1. A barber's shop.
2. A weaver's workshop. E. वप् to shave, &c. aff. ल्युट् | [Page630-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वपनम् [vapanam], [वप्-ल्युट्]

Sowing seed.

Shaving, shearing; वपनं मेखला दण्डो भैक्षचर्या व्रतानि च Ms.11.152; प्रयागे भास्करक्षेत्रे पितृमातृवियोगतः । आधाने सोमपाने च वपनं पञ्चसु स्मृतम् ॥

Semen virile, seed.

A razor.

Placing, arranging.

नी A barber's shop.

A weaving instrument.

A weaver's shop (तन्तुशाला).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वपन n. the act of sowing seed L.

वपन n. semen virile W.

वपन n. placing , arranging L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vapana in the Brāhmaṇas[१] denotes the process of ‘shaving.’ Cf. Kṣura and Keśa.

  1. Taittirīya Saṃhitā, ii. 7, 17, 1;
    Śatapatha Brāhmaṇa, iii. 1, 2, 1.
"https://sa.wiktionary.org/w/index.php?title=वपन&oldid=474490" इत्यस्माद् प्रतिप्राप्तम्