एकक्रतुः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकक्रतुः पु.
(एकः क्रतुः) अकेला यज्ञ, एक और वही यज्ञ, ला.श्रौ.सू. 2.8.27; द्रा.श्रौ.सू. 5.4.27।

"https://sa.wiktionary.org/w/index.php?title=एकक्रतुः&oldid=477713" इत्यस्माद् प्रतिप्राप्तम्