एकपातिनी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपातिनी स्त्री.
वैश्वदेव एवं ‘आगिन्मारुतशस्त्र में पढ़े जाने तीन ‘पृथग्भूत’ ऋचांशों का नाम, आश्व.श्रौ.सू. 5.8.11; CH 354, 372; शां.श्रौ.सू. 14.53.6 विशेष सन्दर्भ - ऋ.वे. 7.19.12-14; ‘अगिन्नेता’, ऋ.वे. 3.2०.4, ‘त्वं सोम क्रतुभिः’ ऋ.वे. 1.91.2 एवं ‘पिन्वन्ति अप’, ऋ.वे. 1.64.6; आश्व.श्रौ.सू. 6.5.6; ‘अगिर्न्होता गृहपतिः’ ऋ.वे. 6.15.13।

"https://sa.wiktionary.org/w/index.php?title=एकपातिनी&oldid=477727" इत्यस्माद् प्रतिप्राप्तम्