एकप्रत्यवाय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकप्रत्यवाय वि.
एक कम, एक से ऊन, ‘एक प्रत्यावाये स्विष्टकृतः’ का.श्रौ.सू. 1.9.9 (एकेनावदानेन प्रत्यवैति न्यूनीभवति इति एकप्रत्यवाय, स.वृ., पाठभेद)।

"https://sa.wiktionary.org/w/index.php?title=एकप्रत्यवाय&oldid=477731" इत्यस्माद् प्रतिप्राप्तम्