एकमन्त्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकमन्त्र वि.
(एक मन्त्रः यस्मिन्) एक मन्त्र से सम्बद्ध, (वह कर्म) जिसमें एक ही मन्त्र हो, भा.श्रौ.सू. 1.1.2० (एकमन्त्राणि कर्माणि), आप.श्रौ.सू. 23.1.38।

"https://sa.wiktionary.org/w/index.php?title=एकमन्त्र&oldid=477733" इत्यस्माद् प्रतिप्राप्तम्