छदिःकल्प

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छदिःकल्प पु.
(छदिष् कल्पः, छदिः कल्प्यते येन सः) यज्ञिय मण्डपों पर छत (छप्पर) की व्यवस्था और उनकी (छतों) की संख्या (विभिन्न वैकल्पिक यज्ञों में) भा.श्रौ.सूं 2०.1०.14।

"https://sa.wiktionary.org/w/index.php?title=छदिःकल्प&oldid=478370" इत्यस्माद् प्रतिप्राप्तम्