छन्दस्सन्दोह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दस्सन्दोह पु.
(छन्दसां सन्दोहः) ‘छन्दों को दुहना; ‘इष्टो यज्ञो भृगुभिर्.........’ से प्रारम्भ होने वाले एक उच्चारण (पाठ) का नाम, मा.श्रौ.सू. 6.2.4.13 (चयन में मेढक को घसीटने के पश्चात् पढ़ा जाने वाला)।

"https://sa.wiktionary.org/w/index.php?title=छन्दस्सन्दोह&oldid=478376" इत्यस्माद् प्रतिप्राप्तम्