पुरुकुत्सानी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरुकुत्सानी/ पुरु--कुत्सानी f. N. of a woman (prob. wife of पुरु-कुत्स) RV.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Purukutsānī, ‘wife of Purukutsa,’ is mentioned as the mother of Trasadasyu in one hymn of the Rigveda (iv. 42, 9).
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=पुरुकुत्सानी&oldid=473956" इत्यस्माद् प्रतिप्राप्तम्