भुरिज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुरिक्, [ज्] स्त्री, (भरति सर्व्वं धरतीति । भृञ् + “भृञ उच्च ।” उणा० २ । ७२ । इति इजिः । धातोरुकारान्तादेशः ।) पृथिवी । इत्युणादिकोषः ॥ (द्विवचनान्तत्वे । बाहू । द्यावापृथिव्यौ च । यथा, ऋग्वेदे । ४ । २ । १४ । “रथं न क्रन्तो अपसा भुरिजो रृतं येमुः सुध्य आशुषाणाः ॥” “भुरिजोः बिभ्रतः कर्म्मकरणसामर्थ्यं पदार्थान् वेति भुरिजौ बाहू तयोः । यद्वा, भुरिजोः देवान् मनुष्यांश्च बिभृत इति भुरिजौ द्यावापृथिव्यौ ।” इति तद्भाष्ये सायनः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुरिज्¦ स्त्री
“भृञ उच्च” उणा॰ भृ--इजि किच्च धातोरुका-रादेशः। वसुन्धरायाम् उज्ज्वल॰।

२ बाह्वोः द्वि॰ व॰निघण्टुः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुरिज् [bhurij], f. Ved.

The two arms.

Earth and heaven.

The earth itself.

A hypermetre.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुरिज् f. du. the arms or hands (as " quick in moving ") RV. iv , 2 , 14 etc. AV. xx , 127 , 4 (this meaning , given Naigh. ii , 4 , seems to suit all passages ; others translate " scissors " or " a carpenter's vice ")

भुरिज् f. heaven and earth Sa1y.

भुरिज् f. sg. the earth Un2. ii , 72 Sch.

भुरिज् f. a metre with one or two superfluous syllables , hypermeter RPra1t. S3a1n3khS3r. etc. ( opp. to नि-चृत्See. )

भुरिज् f. N. of partic. insertions in liturgical formularies Pan5cavBr.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bhurij (used in the dual only) is a word of somewhat doubtful sense. Roth[१] regarded it as meaning in some passages[२] ‘scissors,’ and in others[३] an apparatus consisting of two arms used by the chariot-maker for fixing the wood at which he worked, being of the nature of a carpenter's vice. See also Ksura

  1. St. Petersburg Dictionary, s.v. Cf. Muir, Sanskrit Texts, 5, 466.
  2. Rv. viii. 4, 16;
    Av. xx. 127, 4.
  3. Rv. iv. 2, 14;
    ix. 26, 4;
    71, 5. where Pischel, Vedische Studien, 1, 239243, considers that the shafts of the chariot are meant (cf. Gobhila Gṛhya Sūtra, iii. 4, 31, whence it appears that the chariot-pole, spoken of as having two arms, was forked). The same view regarding the passages cited in n. 2 gives the sense of a stropping apparatus, consisting of two pieces of wood, between which a grindstone moves.

    Cf. Zimmer, Altindisches Leben, 252, 255.
"https://sa.wiktionary.org/w/index.php?title=भुरिज्&oldid=474138" इत्यस्माद् प्रतिप्राप्तम्