अधिदेवन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिदेवनम् [adhidēvanam], Gambling table, board for gambling (अधि उपरि दीव्यते यत्र.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिदेवन/ अधि-देवन n. a table or board for gambling AV. S3Br.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिदेवन न.
अक्ष-भूमि, तै.सं. 3.4.8.2 (जुहोति); शुक्रस्य पुरोरुचा अधिदेवनं कुरुतः मै.सं. 4.4.6; मा.श्रौ.सू. 1.5.5.7. (अधिदेवने अहतं वास उदग्दिशम् आस्तीव्य); तिस्रः अधरारणि अधिदेवन 51 पञ्चाशतः सौवर्णानक्षान् निवपतः, बौ.श्रौ.सू. 2.1०8ः16; चि.भा.से ः पाशे के खेल (अक्ष क्रीडा) के लिए स्थल के रूप में प्रयुक्त स्फ्य से खोदी गयी एवं समतल की गई जगह, आप.श्रौ.सू. 5.19.2, (आधान); 17.18.16 (राज); सभ्य एवं आहवनीय के मध्य में स्थित, भा.श्रौ.सू. 5.12.4; आप.गृ.सू. 18.1; देखें पिसानी, वी, वाक् 2.P.1-25 इरिण के साथ।

"https://sa.wiktionary.org/w/index.php?title=अधिदेवन&oldid=475902" इत्यस्माद् प्रतिप्राप्तम्