न्यङ्कु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्यङ्कुः, पुं, (नितरां अञ्चति गच्छतीति । अञ्चु गतौ + “नावन्चेः ।” उणां । १ । १८ । इति उः । “न्यङ्क्वादीनाञ्च ।” ७ । ३ । ५३ । इति कुत्वम् ।) मृगभेदः । इत्यमरः । २ । ५ । १० ॥ (यथा, हरिवंशे । १२१ । ४१ । “न्यङ्कुभिश्च वराहैश्च रुरुभिश्च निषेवितम् ॥”) मुनिविशेषः । इति मेदिनी । के, २७ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्यङ्कु पुं।

मृगभेदः

समानार्थक:कृष्णसार,रुरु,न्यङ्कु,रङ्कु,शम्बर,रौहिष,गोकर्ण,पृषत,एण,ऋश्य,रोहित,चमर,मृग,गन्धर्व,शरभ,राम,सृमर,गवय

2।5।10।1।3

कृष्णसाररुरुन्यङ्कुरङ्कुशम्बररौहिषाः। गोकर्णपृषतैणर्श्यरोहिताश्चमरो मृगाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्यङ्कु¦ पु॰ नितरामञ्चति नि + अन्च--उ न्यङ्क्वा॰ कुत्वम्।

१ मुनिभेदे मेदिनिः।

२ बहुश्यङ्गे मृगभेदे अमरः।

३ नितरां गन्तरि त्रि॰
“सद्योहतन्यङ्कुभिरस्रदिग्धम्” रघुः
“न्यङ्कुः स्वादुर्लघुर्बल्यो वृष्यो दोषत्रयापहः” भावप्र॰। न्यङ्कोविंकारः अण्। नैयङ्गव तदीयचर्मादौ

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्यङ्कु¦ m. (-ङ्कुः)
1. A deer.
2. The name of a saint or Muni. E. नि always, अञ्च् to go, aff. कु।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्यङ्कुः [nyaṅkuḥ], 1 A kind of antelope; सद्यो हतन्यङ्कुभिरस्रदिग्धं व्याघ्रैः पदं तेषु निधीयते$द्य R.16.15.

N. of the sage ऋष्यशृङ्ग.

A student staying with his Guru. Nm.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्यङ्कु/ न्य्- m. id. Ta1n2d2Br.

न्यङ्कु/ न्य्- m. a deer , an antelope VS. MBh. etc.

न्यङ्कु/ न्य्- m. N. of a मुनिand a चक्र-वर्तिन्L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nyaṅku is the name of an animal in the list of victims at the Aśvamedha, or ‘horse sacrifice,’ in the Yajurveda Saṃhitās.[१] It seems clear that a kind a ‘gazelle’ is meant, but the commentary on the Taittirīya Saṃhitā[१] suggests ‘bear’ (ṛkṣa) as a variant rendering.

  1. १.० १.१ Taittirīya Saṃhitā, v. 5, 17, 1;
    Maitrāyaṇī Saṃhitā, iii. 14, 9;
    Vājasaneyi Saṃhitā, xxiv. 27. 32. Cf. Zimmer, Altindisches Leben, 83. The metre nyaṅku-sāriṇī, ‘with a gazelle's gait,’ is already mentioned in the Ṛgveda Prātiśākhya, xvi. 31;
    Chandas, 5;
    Nidāna Sūtra, i. 2.
"https://sa.wiktionary.org/w/index.php?title=न्यङ्कु&oldid=473814" इत्यस्माद् प्रतिप्राप्तम्