प्रतिपण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिपण¦ पु॰ प्रतिरूपः पणः प्रा॰ स॰।

१ तल्यरूपे पणे मूल्येअथ॰

३ ।

१५ ।

४ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिपण/ प्रति--पण m. (for 2. See. p.667) the stake of an adversary at play Katha1s.

प्रतिपण/ प्रति-पण m. ( पण्)barter , exchange AV. (for 1. See. p. 662 , col. 1).

"https://sa.wiktionary.org/w/index.php?title=प्रतिपण&oldid=335731" इत्यस्माद् प्रतिप्राप्तम्