नीलङ्गु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीलङ्गुः, पुं, (निलङ्गति गच्छतीति । नि + लगि गतौ + “खरुशङ्कुपीयुनीलङ्गुलिगु ।” उणां । १ । ३७ । इति कुप्रत्ययेन निपातनात् पूर्ब्बदीर्घे साधुः ।) अतिक्षुद्रजन्तुमात्रम् । इत्यमरटीकायां भरतः ॥ क्रिमिभेदः । शृगालः । इति सिद्धान्त कौमुद्यामुणादिवृत्तिः ॥ (भ्रमराली । प्रसूनम् । इति विश्वः । गे, ५० ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीलङ्गु पुं।

कृमिः

समानार्थक:नीलङ्गु,कृमि

2।5।13।2।1

लूता स्त्री तन्तुवायोर्णनाभमर्कटकाः समाः। नीलङ्गुस्तु कृमिः कर्णजलौकाः शतपद्युभे॥

 : ऊर्णादिभक्षककृमिविशेषः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, कीटः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नील(ला)ङ्गु¦ नि + लगि--कु उपसर्गदीर्घः धातोरपि दीर्घइति केचित्

१ कृमिजातौ भ्रमरादौ

२ कुसुमे च उज्-ज्वलद॰।

३ देवभेदे पु॰
“क्षिप्रश्येनाय वर्त्तिका नीलाङ्गोः{??}मिः” यजु॰

२४ ।

३० [Page4134-b+ 38]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीलङ्गु m. (according to Un2. i , 37 नीलण्गुfr. नि+ लग्)a species of worm VS.

नीलङ्गु m. a species of fly or bee L.

नीलङ्गु m. a jackal L.

नीलङ्गु m. = प्र-सूत, or प्र-सूनL.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nīlaṅgu is the name of a species of ‘worm’ in the Yajurveda Saṃhitās[१] in the list of victims at the Aśvamedha, or ‘horse sacrifice.’

  1. Taittirīya Saṃhitā, v. 5, 11, 1;
    Maitrāyaṇī Saṃhitā, iii. 14, 11 (v.l. nīlāṅgu);
    Vājasaneyi Saṃhitā, xxiv. 30. Cf. Zimmer, Altindisches Leben, 98.
"https://sa.wiktionary.org/w/index.php?title=नीलङ्गु&oldid=473796" इत्यस्माद् प्रतिप्राप्तम्