मृद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृत्, [द्] स्त्री, (मृद्नाति प्रलये चूर्णतया स्वकारणे लीयत इति । मृद् + कर्त्तरि क्विप् ।) मृत्तिका । इत्यमरः । २ । १ । ४ । (यथा, मनुसंहिता- याम् । ४ । ३९ । “मृदं गां दैवतं विप्रं घृतं मधु चतुष्पथम् । प्रदक्षिणानि कुर्व्वीत प्रज्ञातांश्च वनस्पतीन् ॥” (यथास्या गुणाः । “कषाया मारुतं पित्तमुषरा मधुरा कफम् ॥ कोपयेन्मृद्रसादींश्च रौक्ष्याद्भुक्तञ्च रूक्षयेत् । पूरयत्यविपक्वैव स्रोतांसि निरुणद्ध्यपि । इन्द्रियाणां बलं हत्वा तेजोवीर्य्यौजसी तथा । पाण्डुरोगं करोत्याशु बलवर्णाग्निनाशनम् ॥” इति माधवकरकृतरुग्विनिश्चये पाण्डुरोगाधि- कारे ।) तुवरी । इति राजनिर्घण्टः ॥ * ॥ मृत्तिकाशौचं यथा, -- “दिवासन्ध्यासु कर्णस्थब्रह्मसूत्र उदङ्मुखः । कुर्य्यात् मूत्रपुरीषे तु रात्रौ वै दक्षिणामुखः ॥ गृहीतशिश्नश्चोत्थाय मृद्भिरभ्युद्धृतैर्जलैः । गन्धलेपक्षयकरं शौचं कुर्य्यान्महाव्रताः ॥” इति गारुडे ९४ अध्यायः ॥

मृद्, [त्] स्त्री, (मृद्यते चूर्णीक्रियते इति । मृद् + कर्म्मणि क्विप् ।) मृत् । मृत्तिका । इत्यमरः । २ । १ । ४ ॥ (यथा, मनौ । ४ । ३९ । “मृदं गां दैवतं विप्रं घृतं मधुचतुष्पथम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृद् स्त्री।

मृद्

समानार्थक:मृद्,मृत्तिका

2।1।4।1।1

मृन्मृत्तिका प्रशस्ता तु मृत्सा मृत्स्ना च मृत्तिका। उर्वरा सर्वसस्याढ्या स्यादूषः क्षारमृत्तिका॥

 : प्रशस्तमृद्, क्षारमृद्, क्षारमृद्विशेषः, पिपीलिकादिनिष्कासितमृत्पुञ्जम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृद्(दा)¦ स्त्री मृद्यते मृद--कर्मणि क्विप्। मृत्तिकायाम्(माटी) अमरः हलन्तत्वात् वा टाप्। मृदाप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृद्¦ r. 9th cl. (मृद्नाति)
1. To grind, to powder, to reduce to dust or powder.
2. To trample on, to tread under foot.
3. To squeeze.
4. To wipe away.
5. To overcome.

मृद्¦ f. (मृद् or मृत्)
1. Earth, soil, clay.
2. A fragrant earth. E. मृद् to trample on, aff. क्विप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृद् [mṛd], 9 P. (मृद्नाति, मृदित)

To squeeze, press, rub; मम च मृदितं क्षौमं बाल्ये त्वदङ्गविवर्तनैः Ve.5.4.

To trample or tread upon; crush, dash to pieces, kill, destroy, pound, bruise, pulverize; तान मर्दीदखादीच्च Bk.15. 35; बलान्यमृद्नान्नलिनाभवक्त्रः R.18.5.

To rub, stroke, rub against, touch; अस्मिन्नसौ मृदितपक्ष्मलरल्लकाङ्गः Śi.4.61.

To overcome, surpass.

To wipe away, rub off, remove.

(In astr.) To pass through (as a constellation). -Caus. (मर्दयति) = मृद् q. v. above.

मृद् [mṛd], f. [मृद्यते मृद् कर्मणि क्विप्]

Clay, earth, loam; आमोदं कुसुमभवं मृदेव धत्ते मृद्गन्धं न हि कुसुमानि धारयन्ति Subhāṣ.; प्रभवति शुचिर्बिम्बोद्ग्राहे मणिर्न मृदां चयः U.2.4.

A piece of earth, lump of clay; मृदः शुद्धिमभीप्सता Ms.5.136.

A mound of earth.

A kind of fragrant earth. -Comp. -कणः a small clod or lump of earth.-करः a potter. -कांस्यम् an earthen vessel. -किरा an earthworm. -क्षारम् a radish. -ग a. growing in clay. (-गः) a kind of fish. -घटः an earthen pot, pitcher.-चयः (मृच्चयः) a heap of earth. -पचः a potter.-पात्रम्, -भाण्डम् earthen-ware, a vessel of clay.-पिण्डः a clod of earth, a lump of clay. ˚बुद्धिः 'clodpated', a blockhead; मया च मृत्पिण्डबुद्धिना तथैव गृहीतम् Ś.6. -प्रक्षेपः scattering earth over (for purification); मृत्प्रक्षेपेण शुध्यति Ms.5.125. -फली Costus Speciosus (कोष्ठ). -लोष्टः a clod of earth. -शकटिका (मृच्छकटिका) a small car of earth, a toy-cart; (it is the name of a celebrated play by Sūdraka). -स्तोमः a heap of earth.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृद् ( cf. म्रद्and मृड्) cl.9 P. मृद्नाति( cl.1. P. A1. मर्दति, तेMBh. ; cf. Naigh. ii , 14 ; pf. P. ममर्द, 3. pl. ममृदुह्. or ममर्दुःA1. ममृदेMBh. ; aor. , अमरदीत्Gr. ; fut. , मर्दिष्यति, तेib. ; inf. मर्दितुम्MBh. ; तोस्Br. ; -म्रदेib. ; ind.p. , म्रिदित्वाPa1n2. 1-2 , 7 ; मृद्यBr. etc. ; -मर्दम्Ka1v. ) , to press , squeeze , crush , pound , smash , trample down , tread upon , destroy , waste , ravage , kill , slay MBh. Ka1v. etc. ; to rub , stroke , wipe( e.g. the forehead) ib. ; to rub into , mingle with( instr. ) Sus3r. ; to rub against , touch , pass through (a constellation) VarBr2S. ; to overcome , surpass Bhat2t2. : Caus. मर्दयति( mc. also ते; aor. अमीम्रिदत्or अममर्दत्) , to press or squeeze hard , crush , break , trample down , oppress , torment , plague , destroy , kill MBh. Ka1v. etc. ; to rub Ka1v. Katha1s. ; to cause to be trampled down Ka1tyS3r. Sch. : Desid. मिमर्दिषति, to desire to crush or pound MBh. Intens. मर्मर्त्ति(only Impv. त्तुRV. ii , 23 , 6 ) , to crush , grind down , destroy; मरीमर्त्तिand मरिमृद्यतेGr. ([ cf. Gk. ? and under मृदु.])

मृद् f. earth , soil , clay , loam VS. etc. , etc.

मृद् f. a piece of -eearth , lump of clay Mn. v , 136

मृद् f. a kind of fragrant -eearth L.

मृद् f. aluminous slate L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mṛd denotes ‘clay’ in the later Saṃhitās[१] and the Brāhmaṇas[२] (cf. Mṛttikā). A ‘lump of clay’ also occurs in the Brāhmaṇas,[३] and a Mṛt-paca, ‘potter,’ in the Maitrāyaṇī Upaniṣad.[४] A ‘clay vessel,’ Mṛtpātra,[५] and vessels (pātra) made of clay (mṛn-maya),[६] are mentioned, and the grave is called the ‘house of clay.’[७]

  1. Taittirīya Saṃhitā, v. 7, 9, 2;
    Vājasaneyi Saṃhitā, xi. 55.
  2. Śatapatha Brāhmaṇa, vi. 1, 1, 13;
    2, 34;
    3, 3;
    3, 1, 22, 32;
    3, 1;
    Maitrāyaṇī Upaniṣad vi. 27, etc.
  3. Śatapatha Brāhmaṇa, vi. 4, 2, 1;
    5, 2, 1;
    xiv. 2, 1, 8;
    Chāndogya Upaniṣad, vi. 1, 4.
  4. ii. 6;
    iii. 3.
  5. Kāṭhaka Saṃhitā, xxxi. 2.
  6. Taittirīya Brāhmaṇa, i. 4, 1, 3, 4, etc.
  7. Rv. vii. 89, 1 (mṛnmaya gṛha).
"https://sa.wiktionary.org/w/index.php?title=मृद्&oldid=474293" इत्यस्माद् प्रतिप्राप्तम्