जीवन्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवन्तः, पुं, (जीवयति जीव्यतेऽनेन वा । जीव + “रुहिनन्दिजीविप्राणिभ्यः षिदाशिषि ।” उणां । ३ । १२७ । इति झच् ।) औषधम् । प्राणः । आयुर्व्विशिष्टे, त्रि । इत्युणादिकोषः ॥ जीव- शाकः । इति राजनिर्घण्टः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवन्त¦ mfn. (-न्तः-न्ती-न्तं) Living, existent. m. (-न्तः)
1. Life, existence.
2. A medicament, a drug. f. (-न्ती)
1. The name of a tree, commonly Jiyati, (Celtis orientalis.)
2. A plant, (Menispermum glabrum:) see गुडूची।
3. The Sami or Saen tree, (Mimosa albida.)
4. A para- site plant.
5. Yellow myrobalan, (Terminalia chebula, Rox.) E. जीव् to live, affix कर्त्तरि, fem. affix ङीप्; also with कन् added जीवन्तिका, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवन्त [jīvanta], a.

Living, existing.

Long-lived.

तः Life, existence.

A drug, medicament.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवन्त mfn. long-lived L.

जीवन्त m. life L.

जीवन्त m. a drug Un2. Sch.

जीवन्त m. = व शाकAV. xix , 39 , 3

जीवन्त m. N. of a man Pa1n2. 4-1 , 103

जीवन्त m. g. कर्णा-दि

"https://sa.wiktionary.org/w/index.php?title=जीवन्त&oldid=386855" इत्यस्माद् प्रतिप्राप्तम्