सुमम्

विकिशब्दकोशः तः

संस्क्रतम्[सम्पाद्यताम्]

नामम्[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुमम्, क्ली, (सुष्ठु मातीति । मा + कः ।) पुष्पम् । इत्यमरटीकायां भरतः ॥ (यथा, राजेन्द्र- कर्णपूरे । ७४ । “किं हारैः किमु कङ्कणैः किमु सुमैः किं कर्णपूरैरलं केयूरैर्मणिकुण्डलैरलमलं साडम्बरैरम्बरैः । पुंसामेकमखण्डनं पुनरिदं शम्भोर्मते मण्डनं यन्निष्पीडितपार्व्वणेन्द्रशकलस्यन्दोपमाः सूक्तयः ॥”)

"https://sa.wiktionary.org/w/index.php?title=सुमम्&oldid=505692" इत्यस्माद् प्रतिप्राप्तम्