फाल्गुन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फाल्गुनः, पुं, (फलति निष्पादयतीति । फल् + “फलेर्गुक् च ।” उणा० ३ । ५६ । इति उनन् ततो गुक् । ततः प्रज्ञाद्यण् । यद्वा फल्गुन्यां फल्गुनीनक्षत्रे जातः फल्गुनः । स एव । अण् एतन्निरुक्तिर्यथा, महाभारते । ४ । ४२ । १६ । “उत्तराभ्याञ्च पूर्ब्बाभ्यां फल्गुनीभ्यामहं दिवा । जातो हिमवतः पृष्ठे तेन मां फाल्गुनं विदुः ॥”) गुडाकेशः । नदीजवृक्षः । अर्ज्जुनवृक्षः । तपस्य मासः ॥ यथा, -- “फाल्गुनस्तु गुडाकेशे नदीजार्ज्जुनभूरुहे । तपस्यसंज्ञे मासे तत्पूर्णिमायान्तु फाल्गुनी ॥” इति दन्त्यनान्तवर्गे मेदिनी ॥ अतएव । “फाल्गुने गगने फेने णत्वमिच्छन्ति वर्व्वराः ।” इति कारिका समूलिका । अत्र अणत्वमिच्छ- न्तीति अकारप्रश्लेषो भ्रान्तानाम् ॥ * ॥ (फाल्गुनी पौर्णमासी अस्मिन्निनि । “विभाषा फल्गुनीश्रवणकार्त्तिकीचैत्रिभ्यः ।” ४ । २ । २३ । इति पक्षे अण् ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फाल्गुन पुं।

फाल्गुनमासः

समानार्थक:फाल्गुन,तपस्य,फाल्गुनिक

1।4।15।1।6

पौषे तैषसहस्यौ द्वौ तपा माघेऽथ फाल्गुने। स्यात्तपस्यः फाल्गुनिकः स्याच्चैत्रे चैत्रिको मधुः॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फाल्गुन¦ पु॰ फल्गुनीयुक्ता पौर्णमासी अण् सा यत्र मासेजेवे वर्षे अर्द्धमासे वा अण्। चैत्रावधिके द्वादशे

१ स्वनामख्याते मासभेदे

२ तादृशे पक्षे

३ जैवे बर्षभेदेच कार्त्तिकशब्दे

१९

४९ पृ॰ दृश्यम्।
“अन्त्योपान्त्यौत्रिभौ ज्ञेयौ फाल्गुश्च त्रिभोमत” इत्युक्तेः पौर्णमास्यांफाल्गुनीरूपनक्षत्रत्रययोगात् तथात्वम्। स च मासःत्रिविधः मुख्यगौणचान्द्रसौरभेदात् तत्र कुम्भस्थरम्यरष्यशुक्लप्रतिपदादिदर्शान्तो मुखचान्द्रः। तथाभूतकृष्णप्रतिपदा-दिषौर्णमाण्डन्तो गौणः, कुम्भस्थरविकः सौरः, इति। अयञ्चशब्दः द{??}नान्ते मेदिनिकोषे पठितः। फाल्गुने गगनेफेने णत्वमिच्छन्ति वर्वराः” कारिकायाम् अणत्वमिति-कल्पनं मेदिनिविरोघान् प्रामादिकमेव।

४ तत्पौर्ण-मास्यां स्त्री ङीप्।

५ अर्जुनाख्ये पाण्डवे तन्नामकत्वेकारणम् भा॰ वि॰

४४ अ॰ उक्तं यथा
“उत्तराभ्या कल्गु-नीभ्यां नक्षत्राभ्यामहं दिवा। जातो हिमवतः पृष्ठेतेन मां फाल्गुनं विदुः”।

६ अर्जुनवृक्षे पु॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फाल्गुन¦ m. (-नः)
1. A name of ARJUN4A.
2. A sort of tree, (Pentaptera Arjuna.)
3. A month, commonly called by the name Pha4lguna, (February-March.) f. (-नी)
1. Day of full moon on the month of Ph4alguna, on which Holi or great vernal festival of the Hindus is celebrated.
2. A name common to the eleventh and twelfth lunar asterisms, distinguished by the epithets first and last, or पूर्व्व and उत्तरफाल्गुनीः see पूर्व्वफाल्गुनी &c. [Page511-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फाल्गुनः [phālgunḥ], 1 N. of a Hindu month (corresponding to February-March).

An epithet of Arjuna; Mb. thus explains the epithet: उत्तराभ्यां फल्गुनीभ्यां नक्षत्राभ्या- महं दिवा । जातो हिमवतः पृष्ठे तेन मां फाल्गुनं विदुः ॥

N. of a tree, also called अर्जुन.

Comp. अनुजः the month Chaitra.

the vernal season; (वसन्तकाल).

an epithet of नकुल and सहदेव.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फाल्गुन mf( ई)n. relating to the नक्षत्रफल्गुनीS3Br. S3rS.

फाल्गुन mf( ई)n. born under the -N नक्षत्र-Ph फल्गुनीPa1n2. 4-3 , 34 ( v.l. )

फाल्गुन m. (with or scil. मास)the month during which the full moon stands in the -N नक्षत्र-Ph फल्गुनी(February-March) Mn. MBh.

फाल्गुन m. N. of अर्जुन(= फल्गुन) MBh. Hariv.

फाल्गुन m. Terminalia Arjuna(= नदी-ज) L.

फाल्गुन n. a species of grass used as a substitute for the सोमplant (and also called अर्जुनानी) S3Br. TBr. A1s3vS3r.

फाल्गुन n. N. of a place of pilgrimage BhP.

फाल्गुन etc. See. col. 1.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PHĀLGUNA : A month (March). It is so called because the phalgunīnakṣatra yoga occurs in that month. He who gives away as gift his meal for a time of the day will become more loved by his wife. Not only that, the Purāṇas declare that such a man would attain Candraloka. (Chapter 109, Anuśāsana Parva).


_______________________________
*10th word in left half of page 588 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=फाल्गुन&oldid=433502" इत्यस्माद् प्रतिप्राप्तम्