अंशसवर्ण्णन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशसवर्ण्णन¦ न॰ समानोवर्ण्णः योगवियोगयोग्यता सवर्ण्णः ततःकरणार्थे णिचि भावे ल्युट् सवर्णनम् अंशयोः अतुल्य-च्छेदयोः राश्योः समच्छेदकरणम्

६ त॰। लीलावत्युक्तेअतुल्यच्छेदराश्योः योगवियोगयोग्यतासम्पादके समच्छेद-साधने क्रियाविशेषे, तत्रादावंशसवर्णनमित्युक्तम्य
“अन्योन्य-हाराभिहतौ हरांशौ राश्योः समच्छेदविधानमेवमितिलीलावत्यामुक्तम्।

"https://sa.wiktionary.org/w/index.php?title=अंशसवर्ण्णन&oldid=193641" इत्यस्माद् प्रतिप्राप्तम्