अंशुमत्फला

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशुमत्फला, स्त्री, (अंशुमन्ति सूक्ष्मीवयववन्ति फला- नि अस्याः । अंशुमानिव फलानि अस्याः इति वा । अजादित्वात् टाप् ।) कदलीवृक्षः । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशुमत्फला स्त्री।

कदली

समानार्थक:कदली,वारणबुसा,रम्भा,मोचा,अंशुमत्फला,काष्ठीला

2।4।113।1।5

कदली वारणबुसा रम्भा मोचांशुमत्फला। काष्ठीला मुद्गपर्णी तु काकमुद्गा सहेत्यपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशुमत्फला¦ स्त्री॰ अशुमानिव रक्तं फलं मोचकं यस्याःजातिवाचकत्वेऽपि फलान्ततया न ङीष् अजा॰ टाप्,अंशुमानिव समन्तात् प्रसृतं फलतीति फल--अच् वा। कदलीवृक्षे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशुमत्फला¦ f. (-ला) The plantain, (Musa paradisiaca.) E. अंशुमत् and फल fruit.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशुमत्फला/ अंशु--मत्फला f. Musa Paradisiaca.

"https://sa.wiktionary.org/w/index.php?title=अंशुमत्फला&oldid=483616" इत्यस्माद् प्रतिप्राप्तम्