अंहती

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंहती, स्त्री, (हन्तेरंह च इति अतिः, बह्वादित्वात् ङीष् ।) दानं । इत्यमरटीकासारसुन्दरी ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंहती¦ f. (-ती) A gift or donation. E. See अंहति, इ being made long.

"https://sa.wiktionary.org/w/index.php?title=अंहती&oldid=483633" इत्यस्माद् प्रतिप्राप्तम्