अंह्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंह् [aṃh], 1 A अंहते, अंहितुं To go; approach; set out; Bk. 3.25,46, आनंहे चान्तिकं पितुः 14.51,44. &c. -Caus.

To send; तमाञ्जिहन्मैथिलयज्ञभूमिं Bk.2.4,15.75.

To shine.

To speak.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंह् (See. अङ्घ्) cl.1 A1. अंहते, to go , set out , commence L. ; to approach L. ; cl.10 P. अंहयति, to send Bhat2t2. ; to speak Bhat2t2. ; to shine L.

अंह् to press together , to strangle(conjecturable from Gk. ? , ? ; Lat. angustus , anxius , etc. ) L.

"https://sa.wiktionary.org/w/index.php?title=अंह्&oldid=193715" इत्यस्माद् प्रतिप्राप्तम्