अऋणिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अऋणी, [न्], त्रि, (न ऋणी, नञसमासः । अत्र अशब्दो न नञ्जातः, तथात्वे अनृणी इत्येव स्यात् । अपितु स्वप्रकृतिरेव ततश्च अञ्मात्रनिपातनात् नात्र सन्धिरिति ज्ञेयम् ।) अनृणी । अऋण- ग्रस्तः । अधारी । यथा, -- “दिवसस्याष्टमे भागे शाकं पचति यो नरः । अऋणी चाप्रवासी च स वारिचर मोदते” ॥ इति महाभारतं ।

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अऋणिन्¦ त्रि॰ न ऋणी नञ् त॰ ऋकारस्यात्र हल्त्वा-भ्युपगमात् न नुट् नलोपमात्रम्। ऋणिभिन्ने, ऋणशून्ये,। दिवस्याष्टमे भागे शाकं पचति यो नरः। अऋणी चाप्रवासी च स वारिचर! मोदते इति भारतम्हल्त्वानाश्रयणे नुटि अनृणीत्यपि तत्रैवार्थे।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अऋणिन् [aṛṇin], a. (epic) (ऋ being here regarded as a consonant) Not a debtor, free from debt; दिवसस्याष्टमे भागे शाकं पचति यो नरः । अऋणी चाप्रवासी च स वारिचर मोदते ॥ Mb. The normal form अनृणिन् also occurs in this sense.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अऋणिन्/ अ-ऋणिन् mfn. free from debt L.

"https://sa.wiktionary.org/w/index.php?title=अऋणिन्&oldid=483640" इत्यस्माद् प्रतिप्राप्तम्