अकर्त्ता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकर्त्ता, [ऋ] त्रि, (न कर्त्ता । नञ्समासः ।) अका- रकः । यथा, -- “चातुर्व्वर्ण्यं मया सृष्टं गुणकर्म्मविभागशः । तस्य कर्त्तारमपि मां विद्ध्यकर्त्तारमव्ययं” ॥ इति श्रीभगवद्गीतायां ४ अध्याये १३ श्लोकः ॥ (कर्म्मनिर्लिप्तः साङ्ख्योक्तः पुरुषः । कुकर्म्मकारी ।)

"https://sa.wiktionary.org/w/index.php?title=अकर्त्ता&oldid=109737" इत्यस्माद् प्रतिप्राप्तम्