अकल्याण
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अकल्याणम्, क्ली, (न कल्याणं । नञ्समासः ।) अ- मङ्गलं । अशुभं ॥ (त्रि । कल्याणरहितः ।)
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अकल्याण¦ mfn. (-ण-णी-णं) Unlucky, inauspicious. E. अ neg. कल्याण prosperous.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अकल्याण [akalyāṇa], a. [न. त.] Inauspicious, unlucky. -णम् Inauspiciousness, ill, evil, adversity.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अकल्याण/ अ-कल्याण mfn. not handsome AV.
अकल्याण/ अ-कल्याण mfn. inauspicious
अकल्याण/ अ-कल्याण n. adversity.