अकामत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकामतः [akāmatḥ], adv. [अकाम-पञ्चम्यास्तसिल्] Unwillingly, reluctantly, unintentionally, unconsciously; इतरे कृतवन्तस्तु पापान्येतान्यकामत: Ms.9.242; अकामतः कृते पापे प्रायश्चित्तं विदुर्बुधा: 11.45; अकामतः कृतं पापं वेदाभ्यासेन शुध्यति 11.46.

"https://sa.wiktionary.org/w/index.php?title=अकामत&oldid=483702" इत्यस्माद् प्रतिप्राप्तम्