अकामसंज्ञपन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकामसंज्ञपन न.
(अकामं संज्ञपनम्) (व्यापाद्य = शिकार को) बिना आशय के मारना आप.श्रौ.सू. 9.18.6; हिरण्यः श्रौ.सू. 15.8.9 [टीका. व्याध्यादिना मरणम् (रोगादि से मरना)।

"https://sa.wiktionary.org/w/index.php?title=अकामसंज्ञपन&oldid=475140" इत्यस्माद् प्रतिप्राप्तम्