अकालजलदोदय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकालजलदोदयः, पुं, कुज्झटी । इति शब्दमाला ॥ अकाले मेघानामुदयः ॥ यथा रघवंशे -- “यवनीमुखपद्मानां सेहे मधुमदं न सः । बालातपमिवाब्जानामकालजलदीदयः” ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकालजलदोदय¦ m. (यः)
1. A fog, or mist.
2. Unseasonable gathering of clouds, E. अ priv. and काल time, जलद a cloud, and उदय rising.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकालजलदोदय/ अ-काल--जलदो m. unseasonable rising of clouds or mist.

"https://sa.wiktionary.org/w/index.php?title=अकालजलदोदय&oldid=483715" इत्यस्माद् प्रतिप्राप्तम्