अकिल्विषः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकिल्विषः, त्रि, (नास्ति किल्विषं यस्य । बहु- ब्रीहिः ।) किल्विषशून्यः पापरहितः । यथा, -- “न मां दोषेण सुग्रीव गन्तुमर्हस्यकिल्विषं” । इति रामायणं ॥

"https://sa.wiktionary.org/w/index.php?title=अकिल्विषः&oldid=109775" इत्यस्माद् प्रतिप्राप्तम्