अकुनखिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकुनखिन् वि.
(न सन्ति कुत्सिताः नखाः यस्य) विद्रूप = कुत्सित नखों से रहित (‘अध्वर्यु’-संज्ञक ऋत्विक् की अयोग्यता = अवगुण के रूप में निरूपित), बौ.श्रौ.सू. 2.3.7। अकुशल (न कुशलः) अदक्ष [जो कुशल न हो (यज्ञीय- अनुष्ठान की कला में)] गो.ब्रा. 1.1.13; न. त्रुटिपूर्ण यज्ञीय अनुष्ठान, पापपूर्ण कृत्य; क्रि.वि. अक्षम, मा.श्रौ.सू. 7.2.7.12।

"https://sa.wiktionary.org/w/index.php?title=अकुनखिन्&oldid=475147" इत्यस्माद् प्रतिप्राप्तम्