अकृतचूडक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृतचूडक वि.
(स्वार्थे कन्) जिसका ‘चूडाकरण’ संस्कार न हुआ हो, शांखा. स्मृ. 15.5।

"https://sa.wiktionary.org/w/index.php?title=अकृतचूडक&oldid=475158" इत्यस्माद् प्रतिप्राप्तम्