अकृतिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृती, [न्] त्रि, (न + कृती । नञ्समासः ।) कर्म्मा- क्षमः । कार्य्याकुशलः । क्रियानुपयुक्तः ।

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृतिन्¦ त्रि॰ कृतमनेन कृत + इनि न॰ त॰। कार्य्याक्षमेक्रियासु पाटवरहिते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृतिन्¦ mfn. (-ती-तिनी-ति) Awkward, stupid, incapable of or unfit for doing any thing. E. अ neg. कृ to do, इन् aff. and त augment. [Page003-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृतिन् [akṛtin], a. [न. त.] Not skilful or clever, clumsy, awkward; unfit for doing anything.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृतिन्/ अ-कृतिन् mfn. unfit for work , not clever.

"https://sa.wiktionary.org/w/index.php?title=अकृतिन्&oldid=193914" इत्यस्माद् प्रतिप्राप्तम्