अकृतोदक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृतोदक वि.
(न कृतम् उदकं यस्मै) जिसे जल नहीं प्रदान किया जाता वशि.ध.सू. 11.21; स्मृ.च. 5.4०5.3। अकृत्वा (अ + कृ + क्त्वा) अनुष्ठान न करके, (कृत्यों का) बिना अनुष्ठान किये मै.स. 4.3.2; ऐ.ब्रा. 5.3०.34; श.ब्रा. 9.5.2.13; का.गृ.सू. 1.1.32; 2 पाठ न करके, बिना पाठ किये आप.श्रौ.सू. 1०.2.7। अकृत्स्न (अ + कृत्स्ना) (स्त्री. आ) अपूर्ण (यजन एवं यज्ञीय अनुष्ठान) गो.ब्रा. 2.2.17; श.ब्रा. 1०.5.3.8।

"https://sa.wiktionary.org/w/index.php?title=अकृतोदक&oldid=475173" इत्यस्माद् प्रतिप्राप्तम्