अकृश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृश¦ mfn. (-शः-शा-शं)
1. Full, entire.
2. Strong, fierce. E. अ neg. कृश little.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृश [akṛśa], a. [न. त.] Not slender or weak, full, entire, strong. -Comp. -अश्वः N. of a king of Ayodhyā. -लक्ष्मीa. endowed with full prosperity. -क्ष्मीः great splendour or property; अकृशमकृशलक्ष्मीश्चेतसा शंसितं सः Ki.5.52.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृश/ अ-कृश mfn. not emaciated TS.

अकृश/ अ-कृश mfn. unimpaired.

"https://sa.wiktionary.org/w/index.php?title=अकृश&oldid=483774" इत्यस्माद् प्रतिप्राप्तम्