अकृष्णकर्म्मन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृष्णकर्म्मन्¦ त्रि॰ न कृष्णं शुद्धं कर्म्म यस्य। शुद्धकर्म्मकारिणि पुण्यशीले।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृष्णकर्म्मन्¦ mfn. (-र्म्मा-र्म्मा-र्म्मं) Innocent. E. अ neg. and कृष्णकर्म्मन् guilty.

"https://sa.wiktionary.org/w/index.php?title=अकृष्णकर्म्मन्&oldid=193932" इत्यस्माद् प्रतिप्राप्तम्