अक्तवती

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्तवती स्त्री.
(अक्त + मतुप् + ङीप्) लेपन के सन्दर्भ से युक्त (ऋचा), उदा., ‘अञ्जन्ति त्वामध्वरे’ (ऋ.वे. 3.8.1) ‘यूपाञ्जन’ के प्रसङ्ग में; एवम् ‘अञ्जन्ति यां प्रणयन्तो -- (ऋ.वे. 5.43.7) ‘प्रवर्ग्य’ के सन्दर्भ में देखें श्रौ.को. (संस्कृ.) 11.87, 2०2।

"https://sa.wiktionary.org/w/index.php?title=अक्तवती&oldid=475181" इत्यस्माद् प्रतिप्राप्तम्