अक्रियः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्रियः, त्रि, (नास्ति क्रिया यस्य । अप्रशस्ता वा क्रिया यस्य ।) अक्रियान्वितः । कुकर्म्म- विशिष्टः । क्रियारहितः । यथा ‘अक्रियत्वाच्च सर्व्वदा’ । इति चरकः ॥ (निश्चेष्टः । स्पन्द- रहितः । कर्म्मत्यागी । यथा, -- “अनाश्रितः कर्म्मफलं कार्य्यं कर्म्म करोति यः । स सन्न्यासी च योगी च न निरग्निर्न चाक्रियः” ॥ इति गीतायाम् ।) (स्त्री । क्रियाभावः । क्रिया- त्यागः । अयथाक्रिया । यथा, -- “अक्रिया त्रिविधा प्रोक्ता विद्वद्भिः सर्वकर्म्मिणाम् । अक्रिया च परोक्ता च तृतीया चायथाक्रिया” ॥ इति काव्यसङ्कलितः ।)

"https://sa.wiktionary.org/w/index.php?title=अक्रियः&oldid=109823" इत्यस्माद् प्रतिप्राप्तम्