अक्लिन्नवासस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्लिन्नवासस् वि.
(न क्लिन्नं वासः यस्य सः) भीगे हुए अथवा चिपकाव से युक्त वस्त्र को न पहनने वाला (स्वाध्याय को आगे बढ़ाने वाले के लिए एक शर्त) आश्व.गृ.सू. 3.2.2 = अगिन्.गृ.सू. 2.6.4 (98.15)। अकृमिपरिसृप्त अक्लिन्नवासस् 7

"https://sa.wiktionary.org/w/index.php?title=अक्लिन्नवासस्&oldid=475191" इत्यस्माद् प्रतिप्राप्तम्