अक्लृप्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्लृप्त वि.
(न क्लृप्तः, नञ् + क्लृप् + क्त) 1. अनियतक्रम से (कृत्य का अनुष्ठान) तै.सं. 3.4.8.3; 3.4.9.3; 5.4.8.5; मै.सं. 3.2.9; 3.4.1; 3.7.1; काठ.सं. 29.1० = कपि. क.सं. 46.6; पञ्च.ब्रा. 22.9.6 = 22.11.5, 22.19.11; श.ब्रा. 1.1.1.8 (अक्लृप्ति) अपूर्ति = अपूर्णता (यज्ञ की) तै.सं. 7.2.1।

"https://sa.wiktionary.org/w/index.php?title=अक्लृप्त&oldid=475193" इत्यस्माद् प्रतिप्राप्तम्