अक्षः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षः, पुं, कर्षपरिमाणं । (यथा, -- “ते षोडशाक्षः कर्षोऽस्त्री पलं कर्षचतुष्टयं” ।) पाशकः । (अक्षैरक्षान् वा दीव्यति । इति सिद्धान्तकौमुदी ।) (पाशक्रीडा । यथाह मनुः) -- ‘मृगयाक्षो दिवास्वप्नः परीवादः स्त्रियो मदः’ ।) कलिद्रुमः । इत्यमरः । (विभीतकवृक्षः । यथा छान्दोग्ये -- यथा वै द्वे आमलके द्वे कोले द्वौ वाक्षौ मुष्टिमनुभवति ।) ज्ञातार्थं । शकटः । व्यव- हारः । रुद्राक्षः । इन्द्राक्षः । सर्पः । चक्रं । इति मेदिनी । (चक्रधारणदारुभेदः । यथा, -- “छिन्ननास्ये भग्नयुगे तिर्य्यक् प्रतिमुखागते । अक्षभङ्गे च यानस्य चक्रभङ्गे तथैव च” ॥) आत्मा । रावणपुत्रः । इति हेमचन्द्रः । (यथा रा- मायणे -- ‘निशम्य राजा समरे सहोत्सुकं कुमारमक्षं प्रसमैक्षताथ वै’ ।) जातान्धः । गरुडः । इति शब्दरत्नावली । (शिवः । यथा भारते -- “अक्षश्च रथयोगी च सर्व्वयोगी भहावलः” । इति) संस्कृतपलभा । यथा, -- “चन्द्राश्विनिघ्ना पलभार्द्धिता च लङ्कावधिः स्यादिह दक्षिणोक्षः” । इति भास्यती ॥ “प्रभा शरघ्ना स्वतुरीययोगा- दक्षः सदा दक्षिणदिक् प्रदिष्टः” । इति जातकार्णवः -- “दक्षिणोत्तररेखायां सा तत्र विषुवत् प्रभा । शङ्कुच्छाया हते त्रिज्ये विषुवत् कर्णभाजिते ॥ लम्बाक्षय्ये तयोश्चापे लम्बाक्षौ दक्षिणौ सदा” । इति सूर्य्यसिद्धान्तः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षः [akṣḥ], [अश्-सः]

An axis, axle, pivot; अक्षभङ्गे च यानस्य....न दण्डं मनुरब्रवीत् Ms.8.291,292; दृढधूः अक्षः Kāś. V. 4.74; Śi.12.2, 18.7; ज्योतिश्चक्राक्षदण्डः Dk.

Axle-pole.

The pole of a cart.

A cart, car; also a wheel.

The beam of a balance.

Terrestrial latitude.

A die for playing with; cube; यानाक्षमधिकृत्य ब्रूत इति गम्यते न तु विदेवना- क्षमिति । ŚB. on MS.6.8.35.

The seed of which rosaries are made.

A weight equal to 16 māṣas and called कर्ष.

N. of the plant Terminalia Belerica (बिभीतक- Mar. बेहडा) the seed of which is used as a die; also the nut of this plant; यथा वै द्वे वामलके द्वे वा कोले द्वौ वाक्षौ मुष्टिरनुभवति Chān. Up; so धाराभिरक्षमात्राभिः.

A shrub producing the rosary seed, Eleocarpus Ganitrus (रुद्राक्ष); the seed of this plant, as also of another plant (इन्द्राक्ष).

A serpent; hence a curve.

Garuḍa.

N. of a son of Rāvaṇa.

The soul.

Knowledge (usually, sacred).

Law; a lawsuit; legal procedure.

A person born blind.

the lower part of the temples (कर्ण- नेत्रयोर्मध्ये शङ्खादधोभागः).

The base of a column; अथवाक्षं नवांशोच्चं जन्म चैकेन कारयेत् । Māna.14.17.

The window-like part of a swing, a hammock, a palanquin, an axle of a chariot; पार्श्वयोर्वारणं कुर्यात् तस्याधो$क्षं सुसंयुतम् । Māna.5.165,166.

Gambling (in general). cf. अक्षो द्यूते वरूथाङ्गे नयवादौ बिभीतके । कर्षे व्याप्तौ कृषे (?) चक्रे आधारव्यव- हारयोः । आत्मजे पाशके दैत्यभेदे चेन्द्रियवालयोः । Nm. -क्षम् (अश्नुते व्याप्नोति विषयान् स्ववृत्त्या संयोगेन वा)

An organ of sense; निरोधाच्चेतसो$क्षाणि निरुद्धान्यखिलान्यपि Pt.2.154; संयताक्षो विनीतः Mātaṅga L.12.1. (The word संयताक्ष here means 'having control over his senses', but 'having eyes closed' M. W.);m. also (नियच्छेद्विषयेभ्यो$क्षान् Bhāg.; an object of sense.

The eye, (only at the end of comp.; जलजाक्ष, कमलाक्ष, &c.)

Sachal salt, sea-salt.

Blue vitriol (from its crystallized shape) (Mar. मोरचूद) [cf. L. axis; Gr. akshon or axon, old Germ. ahsa; Germ. achse.] -Comp. -अंशः the degree of latitude. -अग्रम् the axle or its end; the anterior end of the axle or its end; the anterior end of the pole of a car. -अग्रकीलः -लकः a linch-pin, a pin which fastens the yoke to the pole. -आवपनम् [अक्षान् पाशान् आवपति क्षिपत्यस्मिन्; आ-वप्-आधारे ल्युट्] a dice-board (अक्षा उप्यन्ते$स्मिन्निति अक्षावपनम् अक्षस्थानावपनपात्रम्, सायण). -आवलिःf. a rosary. -आवापः [अक्षान् आवपति क्षिपति; आवप्-अण्] a gambler, keeper of the dice or gambling table; he is one of the रत्निन्s mentioned in Taitt. Saṁ. I.8.9.1.2 and Śat. Br.5.3.2; also ˚अतिवापः (अक्षावापो नाम अक्षाणां क्षेप्ता अक्षगोप्ता वा द्यूतकारः). -उपकरणम् a piece at chess.-कर्णः hypotenuse, particularly of the triangle formed with the gnomon of a dial and its shadow; (astr.) argument of the latitude. -कुशल, -शौण्ड a. [स. त.] skilful in gambling. -कूटः [ अक्षस्य कूट इव] the pupil of the eye.-कोविद, -ज्ञ a. skilled in dice; so ˚विद्, ˚वेत्तृ &c. -क्षेत्रम् [अक्षनिमित्तं क्षेत्रम्] an astronomical figure (अक्षसाधनार्थं क्षेत्रतया कल्पितानां अक्षभवानामष्टानां क्षेत्राणामेकं). -ग्लहः [तृ. त.] gambling, playing at dice. -चक्रम् the circle of sensual passions. दृढनियमित ˚क्रः K.37 (also axis and wheels). -जम् [अक्षात् जायते; जन्-ड]

direct knowledge or cognition.

a thunderbolt (वज्रम् अस्थिरूपावयवजातत्वात्तस्य तन्नामत्बम्).

a diamond.

अक्षक्षेत्रम् q.v. (m. in some of these senses).-जः N. of Viṣṇu. -तत्त्वम्, -विद्या the science of gambling; ˚विद् skilled in the principles of gambling. -दण्डः axle-pole.-दर्शकः, -दृश् [अक्षाणाम् ऋणादानादिव्यवहाराणां दर्शकः दृश्-ण्वुल्, अक्षान् पश्यतीति दृश् -क्विप् कुत्वम्]

a judge (one who tries lawsuits).

a superintendent of gambling. -दृक्कर्मन् n. operation or calculation for latitude. -देविन् m.. [अक्षैर्दीव्यति, दिव्-णिनि], अक्षद्यूः, [दिव्-क्विपू ऊठ् P.VI.4.19.] -द्यूतः [अक्षैर्द्यूतं यस्य] a gambler, dicer. -द्यूतम् dice play, gambling; ˚तादिगणः a class of words mentioned in P.IV.4.19. -द्यूतिकम् [अक्षद्यूत- ठक्] dispute at play. -द्रुग्ध a. [अक्षैः द्रुग्धः] unlucky at dice (opposed to अक्षप्रिय fond of dice, or lucky in gambling). -धरः [अक्षं चक्रं रथावयवं तत्कीलकमिव कण्टकं वा धरतीति धरः धृ-अच् ष. त.]

N. of Viṣṇu.

N. of the plant (also called शाखोट); Trophis Aspera. (Mar. हेदि, खरोत).

a wheel.

any one who bears a wheel, or who holds dice. -धूः (धुर्) the yoke attached to the fore-part of the pole of a car. -धूर्तः [अक्षे तद्देवने धूर्तः] 'dice-rogue,' a gamester, a gambler. -धूर्तिलः [अक्षस्य शकटस्य धूर्तिं भारं लाति, ला-क; or अक्ष-धुर्-तिलप्रत्ययः] a bull or ox yoked to the pole of a cart. -पटलः[ष. त.]

a court of law.

depository of legal documents.

= अक्षि- पटलम्, q. v. -लः [अक्षाणां व्यवहाराणां पटलमस्त्यस्य अच्] a judge.

record-office (GI).

account-office (RT).-पटलाधिकृतः superintendent of records and accounts.-परि ind [अक्षेण विपरतिम् वृत्तं P.II.1.1 द्यूतव्यवहारे पराजये एवायं समासः Sk.] so as to be a loser (by an unlucky throw of dice) पाशकक्रीडायां यथा गुटिकापाते जयो भवति तद्वि- परीतपातः Tv.) -पाटः = ˚वाटः, q. v. -पाटकः [अक्षे व्यवहारे पाटयति; पट् दीप्तौ-ण्वुल्] one who is well-versed in law, a judge. -पातः [ष. त.] cast of dice. -पादः N. of the sage Gautama, founder of the Nyāya system of philosophy, or a follower of that system (अक्षं नेत्रं दर्शनसाधनतया जातः पादो$स्य; अक्षपादो हि स्वमतदूषकस्य व्यासस्य मुखदर्शनं चक्षुषा न कर्तव्यम् इति प्रतिज्ञाय पश्चाद् व्यासेन प्रसादितः पादे नेत्रं प्रकाश्य तं दृष्टवान् इति प्रसिद्धिः Tv.) -पीडा [ष. त.]

an injury to the organs.

[अक्षम् इन्द्रियं रसनारूपं पीडयति आस्वादनात्; पीड्-अच्] N. of the plant यवतिक्ता. (Mar. शंखिनी). -भागः (˚अंशः) a degree of latitude. -भारः [ष. त.]

a cart-load.

the lower part of a chariot. (cf. तत्तद्देशे तु छिद्रं स्यादक्षभारे रथान्तकम् । छिद्रे प्रवेशयेत् कीलं युक्त्या च पट्टयोजितम् ॥ Māna. 42.51-53.) -मदः [च. त.] a mad passion for gambling.-मात्रम् [अक्षो मात्रा यस्य]

anything as large as dice; dice.

a moment of time (निमिषः) twinkling of an eye.-माला, -सूत्रम् [अक्षाणां माला -सूत्रम्]

a rosary, string of beads (अकारादिक्षकारान्तः अक्षः तत्कृता तत्प्रतिनिधिभूता वा माला); कृतो- $क्षसूत्रप्रणयी तया करः Ku.5.11,66; ˚मालामुपयाचितुमागतो$स्मि K.151. (It is made of रुद्राक्ष seeds, corals, crystals, rubies, gems &c.)

N. of अरुन्धती (अक्षमाला त्वरुन्धती - Hm.); अक्ष- माला वसिष्ठेन संयुक्ताधमयोनिजा...जगामाभ्यर्हणीयताम् Ms.9.23. मातङ्गयामक्षमालायां गर्हितायां रिरंसया । Bu. ch.4.77. (अक्षस्य नक्षत्रचक्रस्य मालेव भूषणत्वात्; सा ह्युत्तरस्यां दिशि गगने सप्तर्षिमण्डले मालारूपेण वसिष्ठसमीपे वर्तते सर्वेभ्यश्चोज्ज्वलत्वात्तस्या मालारूपेण स्थितत्वाच्च नक्षत्रचक्रभूषणत्वम् Tv). -राजः [अक्षाणां राजेव] one addicted to gambling; also 'the die called Kali'. वामः [स. त.] an unfair gambler. -वाटः [अक्षाणां पाशकक्रीडानां बाटः वासस्थानम्]

a gambling house; the gambling table.

[अक्षस्य रथचक्रस्य क्षुण्णस्थानस्य इव वाटः] a place of contest, arena, wrestling ground (तत्र हि रथचक्रक्षुण्णपांशुसदृशपांशुम- त्त्वात् तत्सदृशत्वम् Tv.) -विद a. skilled in gambling.-वृत्त a. [अक्षे वृत्तः व्यापृतः स. त.] engaged in, addicted to, gambling; what has occurred in gambling. -वृत्तम् राशिचक्ररूपं वृत्तक्षेत्रम् the zodiacal circle. -शालिन् (शालिकः) officer in charge of the gambling house; EI 24.173.-स्तुषः Beleric Myrobalan (Mar. बेहडा) -हृदयम् perfect skill in, or conversancy with, gambling (lit. the heart or innermost nature of dice or gambling); वशीकृताक्षहृदयां K.131.

"https://sa.wiktionary.org/w/index.php?title=अक्षः&oldid=193982" इत्यस्माद् प्रतिप्राप्तम्