अक्षकूट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षकूट¦ पु॰ अक्षस्य चक्षुषः कूटैव। नेत्रतारायां, स्वार्थे कन्। तत्रैव।

"https://sa.wiktionary.org/w/index.php?title=अक्षकूट&oldid=483821" इत्यस्माद् प्रतिप्राप्तम्