अक्षज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षजः पुं, (अक्ष + जन् + ड) वज्रं । इति पुरुषो- त्तमः । अस्थिज इति क्वचित् पाठः । (विष्णुः । यथा भागवते, -- “जघानोत्पत्य गदया हनावसुरमक्षजः” ।

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षज¦ न॰ अक्षात् इन्द्रियसन्निकर्षात् जायते जन--ड। इन्द्रियविषयसन्निकर्षोत्पन्ने प्रत्यक्षज्ञाने वज्रे अस्थिरूपा-यवजातत्वात्तस्य तन्नामत्वम्। प्रागुक्ताक्षार्थजाते त्रि॰। ज्योतिषोक्ते अक्षभवे क्षेत्रादौ च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षज/ अक्ष--ज m. a diamond

अक्षज/ अक्ष--ज m. a thunderbolt

अक्षज/ अक्ष--ज m. N. of विष्णु.

अक्षज/ अक्ष--ज m. a thunderbolt

अक्षज/ अक्ष--ज m. N. विष्णुL.

"https://sa.wiktionary.org/w/index.php?title=अक्षज&oldid=483822" इत्यस्माद् प्रतिप्राप्तम्