अक्षणिवाप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षणिवाप पु.
(अक्षः न्युप्यतेऽनेन, अक्ष + नि + वप् + घञ्) पाँसों को रखने वाला, मा.श्रौ.सू. 9.1.4.19 (उसके लिए सन्दर्भित जिसके लिए ‘स्फ्य’ रूपी काष्ठ-करवाल = लकड़ी की तलवार से आगे बढ़ाया जाता है। सोम याग में पाँसों के स्थान के निर्माण के पूर्व)।

"https://sa.wiktionary.org/w/index.php?title=अक्षणिवाप&oldid=475197" इत्यस्माद् प्रतिप्राप्तम्