अक्षदर्शक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षदर्शकः, पुं, (अक्षाणां व्यवहाराणां दर्शकः । अक्ष + दृश् + ण्वुल् ।) व्यवहारद्रष्टा व्यवहा- राणां ऋणादानादिविवादानां द्रष्टा निर्णेता । धर्म्माध्यक्ष इत्यर्थः । इत्यमरः तट्टीका च ॥ जज् इति इंराजीयभाषा ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षदर्शक पुं।

न्यायाधीशः

समानार्थक:प्राड्विवाक,अक्षदर्शक

2।8।5।2।2

महामात्राः प्रधानानि पुरोधास्तु पुरोहितः। द्रष्टरि व्यवहाराणां प्राड्विवाकाक्षदर्शकौ॥

स्वामी : राजा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षदर्शक¦ पु॰ अक्षाणामृणादानादिव्यवहाराणां दर्शकःदृश--ण्वुल्

६ त॰। विवादनिर्णेतरि धर्म्माधिकरणाध्यक्षे। द्यतदर्शके त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षदर्शक¦ m. (-कः) A judge. E. अक्ष a law suit, दर्शक who sees; from दृश to see.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षदर्शक/ अक्ष--दर्शक m. a judge i.e. one who sees lawsuits.

"https://sa.wiktionary.org/w/index.php?title=अक्षदर्शक&oldid=483829" इत्यस्माद् प्रतिप्राप्तम्