अक्षपाटकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षपाटकः पुं, (अक्ष + पाट + वुन् ।) धर्म्माध्यक्षः । इति जटाधरः ॥ जज् इति भाषा ॥

"https://sa.wiktionary.org/w/index.php?title=अक्षपाटकः&oldid=109858" इत्यस्माद् प्रतिप्राप्तम्