अक्षपाद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षपादः पुं, (अक्ष + पाद ।) तार्किकः । तत्प- र्य्यायः । नैयायिकः २ । इति हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षपाद पुं।

न्यायशास्त्रज्ञः

समानार्थक:नैयायिक,अक्षपाद

2।7।6।5।2

धीमान्सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः। दूरदर्शी दीर्घदर्शी श्रोत्रियच्छान्दसौ समौ॥ मीमांसको जैमिनीये वेदान्ती ब्रह्मवादिनि। वैशेषिके स्यादौलूक्यः सौगतः शून्यवादिनि। नैयायिकस्त्वक्षपादः स्यात्स्याद्वादिक आर्हकः। चार्वाकलौकायतिकौ सत्कार्ये सांख्यकापिलौ।

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षपाद¦ पु॰ अक्षं नेत्रं दर्शनसाधनतया जातः पादोऽस्य। न्यायसूत्रकारके गौतमे मुनौ, स हि स्वमतदूषकस्य व्यासस्यमुखदर्शनं चक्षुषा न कर्त्तव्यमिति प्रतिज्ञाय पश्चात्व्यासेन प्रसादितः पादे नेत्रं प्रकाश्य तं दृष्टवानितिपौराणिकी कथा।
“अक्षपादप्रणीते च काणादे सांख्य-योगयोः। त्याज्यः श्रुतिविरुद्धोऽर्थ इति” पद्मपुराणम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षपाद¦ m. (-दः) A follower of the Nyaya system of philosophy. E. अक्ष contest, and पाद who goes; the Nyaya is the logical school; also आक्षपाद।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षपाद/ अक्ष--पाद m. (probably) " having his eyes fixed in abstraction on his feet " , N. of the philosopher गौतम

अक्षपाद/ अक्ष--पाद m. See. आक्षपाद.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of सोमशर्मन्, the अवतार् of the Lord at प्रभास, contemporary with the २७थ् Vya1sa. वा. २३. २१६.

"https://sa.wiktionary.org/w/index.php?title=अक्षपाद&oldid=483850" इत्यस्माद् प्रतिप्राप्तम्