अक्षबन्ध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षबन्ध पु.
(अक्षः बध्यतेऽनेन) गाड़ी की धुर को ईषदण्ड से बाँधने में प्रयुक्त रज्जु, वैखा.श्रौ.सू. 14.5.1०।

"https://sa.wiktionary.org/w/index.php?title=अक्षबन्ध&oldid=475201" इत्यस्माद् प्रतिप्राप्तम्